Declension table of ?madhyakarṇa

Deva

MasculineSingularDualPlural
Nominativemadhyakarṇaḥ madhyakarṇau madhyakarṇāḥ
Vocativemadhyakarṇa madhyakarṇau madhyakarṇāḥ
Accusativemadhyakarṇam madhyakarṇau madhyakarṇān
Instrumentalmadhyakarṇena madhyakarṇābhyām madhyakarṇaiḥ madhyakarṇebhiḥ
Dativemadhyakarṇāya madhyakarṇābhyām madhyakarṇebhyaḥ
Ablativemadhyakarṇāt madhyakarṇābhyām madhyakarṇebhyaḥ
Genitivemadhyakarṇasya madhyakarṇayoḥ madhyakarṇānām
Locativemadhyakarṇe madhyakarṇayoḥ madhyakarṇeṣu

Compound madhyakarṇa -

Adverb -madhyakarṇam -madhyakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria