Declension table of ?madhyajyā

Deva

FeminineSingularDualPlural
Nominativemadhyajyā madhyajye madhyajyāḥ
Vocativemadhyajye madhyajye madhyajyāḥ
Accusativemadhyajyām madhyajye madhyajyāḥ
Instrumentalmadhyajyayā madhyajyābhyām madhyajyābhiḥ
Dativemadhyajyāyai madhyajyābhyām madhyajyābhyaḥ
Ablativemadhyajyāyāḥ madhyajyābhyām madhyajyābhyaḥ
Genitivemadhyajyāyāḥ madhyajyayoḥ madhyajyānām
Locativemadhyajyāyām madhyajyayoḥ madhyajyāsu

Adverb -madhyajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria