Declension table of ?madhyajihva

Deva

NeuterSingularDualPlural
Nominativemadhyajihvam madhyajihve madhyajihvāni
Vocativemadhyajihva madhyajihve madhyajihvāni
Accusativemadhyajihvam madhyajihve madhyajihvāni
Instrumentalmadhyajihvena madhyajihvābhyām madhyajihvaiḥ
Dativemadhyajihvāya madhyajihvābhyām madhyajihvebhyaḥ
Ablativemadhyajihvāt madhyajihvābhyām madhyajihvebhyaḥ
Genitivemadhyajihvasya madhyajihvayoḥ madhyajihvānām
Locativemadhyajihve madhyajihvayoḥ madhyajihveṣu

Compound madhyajihva -

Adverb -madhyajihvam -madhyajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria