Declension table of ?madhyadeśya

Deva

MasculineSingularDualPlural
Nominativemadhyadeśyaḥ madhyadeśyau madhyadeśyāḥ
Vocativemadhyadeśya madhyadeśyau madhyadeśyāḥ
Accusativemadhyadeśyam madhyadeśyau madhyadeśyān
Instrumentalmadhyadeśyena madhyadeśyābhyām madhyadeśyaiḥ madhyadeśyebhiḥ
Dativemadhyadeśyāya madhyadeśyābhyām madhyadeśyebhyaḥ
Ablativemadhyadeśyāt madhyadeśyābhyām madhyadeśyebhyaḥ
Genitivemadhyadeśyasya madhyadeśyayoḥ madhyadeśyānām
Locativemadhyadeśye madhyadeśyayoḥ madhyadeśyeṣu

Compound madhyadeśya -

Adverb -madhyadeśyam -madhyadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria