Declension table of ?madhyadeśīyā

Deva

FeminineSingularDualPlural
Nominativemadhyadeśīyā madhyadeśīye madhyadeśīyāḥ
Vocativemadhyadeśīye madhyadeśīye madhyadeśīyāḥ
Accusativemadhyadeśīyām madhyadeśīye madhyadeśīyāḥ
Instrumentalmadhyadeśīyayā madhyadeśīyābhyām madhyadeśīyābhiḥ
Dativemadhyadeśīyāyai madhyadeśīyābhyām madhyadeśīyābhyaḥ
Ablativemadhyadeśīyāyāḥ madhyadeśīyābhyām madhyadeśīyābhyaḥ
Genitivemadhyadeśīyāyāḥ madhyadeśīyayoḥ madhyadeśīyānām
Locativemadhyadeśīyāyām madhyadeśīyayoḥ madhyadeśīyāsu

Adverb -madhyadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria