Declension table of ?madhyacārin

Deva

MasculineSingularDualPlural
Nominativemadhyacārī madhyacāriṇau madhyacāriṇaḥ
Vocativemadhyacārin madhyacāriṇau madhyacāriṇaḥ
Accusativemadhyacāriṇam madhyacāriṇau madhyacāriṇaḥ
Instrumentalmadhyacāriṇā madhyacāribhyām madhyacāribhiḥ
Dativemadhyacāriṇe madhyacāribhyām madhyacāribhyaḥ
Ablativemadhyacāriṇaḥ madhyacāribhyām madhyacāribhyaḥ
Genitivemadhyacāriṇaḥ madhyacāriṇoḥ madhyacāriṇām
Locativemadhyacāriṇi madhyacāriṇoḥ madhyacāriṣu

Compound madhyacāri -

Adverb -madhyacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria