Declension table of ?madhyabhakta

Deva

NeuterSingularDualPlural
Nominativemadhyabhaktam madhyabhakte madhyabhaktāni
Vocativemadhyabhakta madhyabhakte madhyabhaktāni
Accusativemadhyabhaktam madhyabhakte madhyabhaktāni
Instrumentalmadhyabhaktena madhyabhaktābhyām madhyabhaktaiḥ
Dativemadhyabhaktāya madhyabhaktābhyām madhyabhaktebhyaḥ
Ablativemadhyabhaktāt madhyabhaktābhyām madhyabhaktebhyaḥ
Genitivemadhyabhaktasya madhyabhaktayoḥ madhyabhaktānām
Locativemadhyabhakte madhyabhaktayoḥ madhyabhakteṣu

Compound madhyabhakta -

Adverb -madhyabhaktam -madhyabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria