Declension table of ?madhyāyu

Deva

MasculineSingularDualPlural
Nominativemadhyāyuḥ madhyāyū madhyāyavaḥ
Vocativemadhyāyo madhyāyū madhyāyavaḥ
Accusativemadhyāyum madhyāyū madhyāyūn
Instrumentalmadhyāyunā madhyāyubhyām madhyāyubhiḥ
Dativemadhyāyave madhyāyubhyām madhyāyubhyaḥ
Ablativemadhyāyoḥ madhyāyubhyām madhyāyubhyaḥ
Genitivemadhyāyoḥ madhyāyvoḥ madhyāyūnām
Locativemadhyāyau madhyāyvoḥ madhyāyuṣu

Compound madhyāyu -

Adverb -madhyāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria