Declension table of ?madhyāhnenduprabhākarṇa

Deva

MasculineSingularDualPlural
Nominativemadhyāhnenduprabhākarṇaḥ madhyāhnenduprabhākarṇau madhyāhnenduprabhākarṇāḥ
Vocativemadhyāhnenduprabhākarṇa madhyāhnenduprabhākarṇau madhyāhnenduprabhākarṇāḥ
Accusativemadhyāhnenduprabhākarṇam madhyāhnenduprabhākarṇau madhyāhnenduprabhākarṇān
Instrumentalmadhyāhnenduprabhākarṇena madhyāhnenduprabhākarṇābhyām madhyāhnenduprabhākarṇaiḥ madhyāhnenduprabhākarṇebhiḥ
Dativemadhyāhnenduprabhākarṇāya madhyāhnenduprabhākarṇābhyām madhyāhnenduprabhākarṇebhyaḥ
Ablativemadhyāhnenduprabhākarṇāt madhyāhnenduprabhākarṇābhyām madhyāhnenduprabhākarṇebhyaḥ
Genitivemadhyāhnenduprabhākarṇasya madhyāhnenduprabhākarṇayoḥ madhyāhnenduprabhākarṇānām
Locativemadhyāhnenduprabhākarṇe madhyāhnenduprabhākarṇayoḥ madhyāhnenduprabhākarṇeṣu

Compound madhyāhnenduprabhākarṇa -

Adverb -madhyāhnenduprabhākarṇam -madhyāhnenduprabhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria