Declension table of ?madhyāhāriṇīlipi

Deva

FeminineSingularDualPlural
Nominativemadhyāhāriṇīlipiḥ madhyāhāriṇīlipī madhyāhāriṇīlipayaḥ
Vocativemadhyāhāriṇīlipe madhyāhāriṇīlipī madhyāhāriṇīlipayaḥ
Accusativemadhyāhāriṇīlipim madhyāhāriṇīlipī madhyāhāriṇīlipīḥ
Instrumentalmadhyāhāriṇīlipyā madhyāhāriṇīlipibhyām madhyāhāriṇīlipibhiḥ
Dativemadhyāhāriṇīlipyai madhyāhāriṇīlipaye madhyāhāriṇīlipibhyām madhyāhāriṇīlipibhyaḥ
Ablativemadhyāhāriṇīlipyāḥ madhyāhāriṇīlipeḥ madhyāhāriṇīlipibhyām madhyāhāriṇīlipibhyaḥ
Genitivemadhyāhāriṇīlipyāḥ madhyāhāriṇīlipeḥ madhyāhāriṇīlipyoḥ madhyāhāriṇīlipīnām
Locativemadhyāhāriṇīlipyām madhyāhāriṇīlipau madhyāhāriṇīlipyoḥ madhyāhāriṇīlipiṣu

Compound madhyāhāriṇīlipi -

Adverb -madhyāhāriṇīlipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria