Declension table of ?madhvadā

Deva

FeminineSingularDualPlural
Nominativemadhvadā madhvade madhvadāḥ
Vocativemadhvade madhvade madhvadāḥ
Accusativemadhvadām madhvade madhvadāḥ
Instrumentalmadhvadayā madhvadābhyām madhvadābhiḥ
Dativemadhvadāyai madhvadābhyām madhvadābhyaḥ
Ablativemadhvadāyāḥ madhvadābhyām madhvadābhyaḥ
Genitivemadhvadāyāḥ madhvadayoḥ madhvadānām
Locativemadhvadāyām madhvadayoḥ madhvadāsu

Adverb -madhvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria