Declension table of ?madhvāsvāda

Deva

MasculineSingularDualPlural
Nominativemadhvāsvādaḥ madhvāsvādau madhvāsvādāḥ
Vocativemadhvāsvāda madhvāsvādau madhvāsvādāḥ
Accusativemadhvāsvādam madhvāsvādau madhvāsvādān
Instrumentalmadhvāsvādena madhvāsvādābhyām madhvāsvādaiḥ madhvāsvādebhiḥ
Dativemadhvāsvādāya madhvāsvādābhyām madhvāsvādebhyaḥ
Ablativemadhvāsvādāt madhvāsvādābhyām madhvāsvādebhyaḥ
Genitivemadhvāsvādasya madhvāsvādayoḥ madhvāsvādānām
Locativemadhvāsvāde madhvāsvādayoḥ madhvāsvādeṣu

Compound madhvāsvāda -

Adverb -madhvāsvādam -madhvāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria