Declension table of ?madhvāsavakṣība

Deva

MasculineSingularDualPlural
Nominativemadhvāsavakṣībaḥ madhvāsavakṣībau madhvāsavakṣībāḥ
Vocativemadhvāsavakṣība madhvāsavakṣībau madhvāsavakṣībāḥ
Accusativemadhvāsavakṣībam madhvāsavakṣībau madhvāsavakṣībān
Instrumentalmadhvāsavakṣībeṇa madhvāsavakṣībābhyām madhvāsavakṣībaiḥ madhvāsavakṣībebhiḥ
Dativemadhvāsavakṣībāya madhvāsavakṣībābhyām madhvāsavakṣībebhyaḥ
Ablativemadhvāsavakṣībāt madhvāsavakṣībābhyām madhvāsavakṣībebhyaḥ
Genitivemadhvāsavakṣībasya madhvāsavakṣībayoḥ madhvāsavakṣībāṇām
Locativemadhvāsavakṣībe madhvāsavakṣībayoḥ madhvāsavakṣībeṣu

Compound madhvāsavakṣība -

Adverb -madhvāsavakṣībam -madhvāsavakṣībāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria