Declension table of ?madhvaṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativemadhvaṣṭhīlā madhvaṣṭhīle madhvaṣṭhīlāḥ
Vocativemadhvaṣṭhīle madhvaṣṭhīle madhvaṣṭhīlāḥ
Accusativemadhvaṣṭhīlām madhvaṣṭhīle madhvaṣṭhīlāḥ
Instrumentalmadhvaṣṭhīlayā madhvaṣṭhīlābhyām madhvaṣṭhīlābhiḥ
Dativemadhvaṣṭhīlāyai madhvaṣṭhīlābhyām madhvaṣṭhīlābhyaḥ
Ablativemadhvaṣṭhīlāyāḥ madhvaṣṭhīlābhyām madhvaṣṭhīlābhyaḥ
Genitivemadhvaṣṭhīlāyāḥ madhvaṣṭhīlayoḥ madhvaṣṭhīlānām
Locativemadhvaṣṭhīlāyām madhvaṣṭhīlayoḥ madhvaṣṭhīlāsu

Adverb -madhvaṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria