Declension table of ?madhuśeṣa

Deva

NeuterSingularDualPlural
Nominativemadhuśeṣam madhuśeṣe madhuśeṣāṇi
Vocativemadhuśeṣa madhuśeṣe madhuśeṣāṇi
Accusativemadhuśeṣam madhuśeṣe madhuśeṣāṇi
Instrumentalmadhuśeṣeṇa madhuśeṣābhyām madhuśeṣaiḥ
Dativemadhuśeṣāya madhuśeṣābhyām madhuśeṣebhyaḥ
Ablativemadhuśeṣāt madhuśeṣābhyām madhuśeṣebhyaḥ
Genitivemadhuśeṣasya madhuśeṣayoḥ madhuśeṣāṇām
Locativemadhuśeṣe madhuśeṣayoḥ madhuśeṣeṣu

Compound madhuśeṣa -

Adverb -madhuśeṣam -madhuśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria