Declension table of ?madhuścyutā

Deva

FeminineSingularDualPlural
Nominativemadhuścyutā madhuścyute madhuścyutāḥ
Vocativemadhuścyute madhuścyute madhuścyutāḥ
Accusativemadhuścyutām madhuścyute madhuścyutāḥ
Instrumentalmadhuścyutayā madhuścyutābhyām madhuścyutābhiḥ
Dativemadhuścyutāyai madhuścyutābhyām madhuścyutābhyaḥ
Ablativemadhuścyutāyāḥ madhuścyutābhyām madhuścyutābhyaḥ
Genitivemadhuścyutāyāḥ madhuścyutayoḥ madhuścyutānām
Locativemadhuścyutāyām madhuścyutayoḥ madhuścyutāsu

Adverb -madhuścyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria