Declension table of ?madhuścyuta

Deva

MasculineSingularDualPlural
Nominativemadhuścyutaḥ madhuścyutau madhuścyutāḥ
Vocativemadhuścyuta madhuścyutau madhuścyutāḥ
Accusativemadhuścyutam madhuścyutau madhuścyutān
Instrumentalmadhuścyutena madhuścyutābhyām madhuścyutaiḥ madhuścyutebhiḥ
Dativemadhuścyutāya madhuścyutābhyām madhuścyutebhyaḥ
Ablativemadhuścyutāt madhuścyutābhyām madhuścyutebhyaḥ
Genitivemadhuścyutasya madhuścyutayoḥ madhuścyutānām
Locativemadhuścyute madhuścyutayoḥ madhuścyuteṣu

Compound madhuścyuta -

Adverb -madhuścyutam -madhuścyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria