Declension table of ?madhuścyut

Deva

NeuterSingularDualPlural
Nominativemadhuścyut madhuścyutī madhuścyunti
Vocativemadhuścyut madhuścyutī madhuścyunti
Accusativemadhuścyut madhuścyutī madhuścyunti
Instrumentalmadhuścyutā madhuścyudbhyām madhuścyudbhiḥ
Dativemadhuścyute madhuścyudbhyām madhuścyudbhyaḥ
Ablativemadhuścyutaḥ madhuścyudbhyām madhuścyudbhyaḥ
Genitivemadhuścyutaḥ madhuścyutoḥ madhuścyutām
Locativemadhuścyuti madhuścyutoḥ madhuścyutsu

Compound madhuścyut -

Adverb -madhuścyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria