Declension table of ?madhuśarkarā

Deva

FeminineSingularDualPlural
Nominativemadhuśarkarā madhuśarkare madhuśarkarāḥ
Vocativemadhuśarkare madhuśarkare madhuśarkarāḥ
Accusativemadhuśarkarām madhuśarkare madhuśarkarāḥ
Instrumentalmadhuśarkarayā madhuśarkarābhyām madhuśarkarābhiḥ
Dativemadhuśarkarāyai madhuśarkarābhyām madhuśarkarābhyaḥ
Ablativemadhuśarkarāyāḥ madhuśarkarābhyām madhuśarkarābhyaḥ
Genitivemadhuśarkarāyāḥ madhuśarkarayoḥ madhuśarkarāṇām
Locativemadhuśarkarāyām madhuśarkarayoḥ madhuśarkarāsu

Adverb -madhuśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria