Declension table of ?madhuyaṣṭikā

Deva

FeminineSingularDualPlural
Nominativemadhuyaṣṭikā madhuyaṣṭike madhuyaṣṭikāḥ
Vocativemadhuyaṣṭike madhuyaṣṭike madhuyaṣṭikāḥ
Accusativemadhuyaṣṭikām madhuyaṣṭike madhuyaṣṭikāḥ
Instrumentalmadhuyaṣṭikayā madhuyaṣṭikābhyām madhuyaṣṭikābhiḥ
Dativemadhuyaṣṭikāyai madhuyaṣṭikābhyām madhuyaṣṭikābhyaḥ
Ablativemadhuyaṣṭikāyāḥ madhuyaṣṭikābhyām madhuyaṣṭikābhyaḥ
Genitivemadhuyaṣṭikāyāḥ madhuyaṣṭikayoḥ madhuyaṣṭikānām
Locativemadhuyaṣṭikāyām madhuyaṣṭikayoḥ madhuyaṣṭikāsu

Adverb -madhuyaṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria