Declension table of ?madhuvidhvaṃsabhāskara

Deva

MasculineSingularDualPlural
Nominativemadhuvidhvaṃsabhāskaraḥ madhuvidhvaṃsabhāskarau madhuvidhvaṃsabhāskarāḥ
Vocativemadhuvidhvaṃsabhāskara madhuvidhvaṃsabhāskarau madhuvidhvaṃsabhāskarāḥ
Accusativemadhuvidhvaṃsabhāskaram madhuvidhvaṃsabhāskarau madhuvidhvaṃsabhāskarān
Instrumentalmadhuvidhvaṃsabhāskareṇa madhuvidhvaṃsabhāskarābhyām madhuvidhvaṃsabhāskaraiḥ madhuvidhvaṃsabhāskarebhiḥ
Dativemadhuvidhvaṃsabhāskarāya madhuvidhvaṃsabhāskarābhyām madhuvidhvaṃsabhāskarebhyaḥ
Ablativemadhuvidhvaṃsabhāskarāt madhuvidhvaṃsabhāskarābhyām madhuvidhvaṃsabhāskarebhyaḥ
Genitivemadhuvidhvaṃsabhāskarasya madhuvidhvaṃsabhāskarayoḥ madhuvidhvaṃsabhāskarāṇām
Locativemadhuvidhvaṃsabhāskare madhuvidhvaṃsabhāskarayoḥ madhuvidhvaṃsabhāskareṣu

Compound madhuvidhvaṃsabhāskara -

Adverb -madhuvidhvaṃsabhāskaram -madhuvidhvaṃsabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria