Declension table of ?madhuvarṇana

Deva

NeuterSingularDualPlural
Nominativemadhuvarṇanam madhuvarṇane madhuvarṇanāni
Vocativemadhuvarṇana madhuvarṇane madhuvarṇanāni
Accusativemadhuvarṇanam madhuvarṇane madhuvarṇanāni
Instrumentalmadhuvarṇanena madhuvarṇanābhyām madhuvarṇanaiḥ
Dativemadhuvarṇanāya madhuvarṇanābhyām madhuvarṇanebhyaḥ
Ablativemadhuvarṇanāt madhuvarṇanābhyām madhuvarṇanebhyaḥ
Genitivemadhuvarṇanasya madhuvarṇanayoḥ madhuvarṇanānām
Locativemadhuvarṇane madhuvarṇanayoḥ madhuvarṇaneṣu

Compound madhuvarṇana -

Adverb -madhuvarṇanam -madhuvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria