Declension table of ?madhuvṛkṣa

Deva

MasculineSingularDualPlural
Nominativemadhuvṛkṣaḥ madhuvṛkṣau madhuvṛkṣāḥ
Vocativemadhuvṛkṣa madhuvṛkṣau madhuvṛkṣāḥ
Accusativemadhuvṛkṣam madhuvṛkṣau madhuvṛkṣān
Instrumentalmadhuvṛkṣeṇa madhuvṛkṣābhyām madhuvṛkṣaiḥ madhuvṛkṣebhiḥ
Dativemadhuvṛkṣāya madhuvṛkṣābhyām madhuvṛkṣebhyaḥ
Ablativemadhuvṛkṣāt madhuvṛkṣābhyām madhuvṛkṣebhyaḥ
Genitivemadhuvṛkṣasya madhuvṛkṣayoḥ madhuvṛkṣāṇām
Locativemadhuvṛkṣe madhuvṛkṣayoḥ madhuvṛkṣeṣu

Compound madhuvṛkṣa -

Adverb -madhuvṛkṣam -madhuvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria