Declension table of ?madhūttha

Deva

NeuterSingularDualPlural
Nominativemadhūttham madhūtthe madhūtthāni
Vocativemadhūttha madhūtthe madhūtthāni
Accusativemadhūttham madhūtthe madhūtthāni
Instrumentalmadhūtthena madhūtthābhyām madhūtthaiḥ
Dativemadhūtthāya madhūtthābhyām madhūtthebhyaḥ
Ablativemadhūtthāt madhūtthābhyām madhūtthebhyaḥ
Genitivemadhūtthasya madhūtthayoḥ madhūtthānām
Locativemadhūtthe madhūtthayoḥ madhūttheṣu

Compound madhūttha -

Adverb -madhūttham -madhūtthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria