Declension table of ?madhūpaghna

Deva

NeuterSingularDualPlural
Nominativemadhūpaghnam madhūpaghne madhūpaghnāni
Vocativemadhūpaghna madhūpaghne madhūpaghnāni
Accusativemadhūpaghnam madhūpaghne madhūpaghnāni
Instrumentalmadhūpaghnena madhūpaghnābhyām madhūpaghnaiḥ
Dativemadhūpaghnāya madhūpaghnābhyām madhūpaghnebhyaḥ
Ablativemadhūpaghnāt madhūpaghnābhyām madhūpaghnebhyaḥ
Genitivemadhūpaghnasya madhūpaghnayoḥ madhūpaghnānām
Locativemadhūpaghne madhūpaghnayoḥ madhūpaghneṣu

Compound madhūpaghna -

Adverb -madhūpaghnam -madhūpaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria