Declension table of ?madhūkacchavi_ā

Deva

FeminineSingularDualPlural
Nominativemadhūkacchavi_ā madhūkacchavi_e madhūkacchavi_āḥ
Vocativemadhūkacchavi_e madhūkacchavi_e madhūkacchavi_āḥ
Accusativemadhūkacchavi_ām madhūkacchavi_e madhūkacchavi_āḥ
Instrumentalmadhūkacchavi_ayā madhūkacchavi_ābhyām madhūkacchavi_ābhiḥ
Dativemadhūkacchavi_āyai madhūkacchavi_ābhyām madhūkacchavi_ābhyaḥ
Ablativemadhūkacchavi_āyāḥ madhūkacchavi_ābhyām madhūkacchavi_ābhyaḥ
Genitivemadhūkacchavi_āyāḥ madhūkacchavi_ayoḥ madhūkacchavi_ānām
Locativemadhūkacchavi_āyām madhūkacchavi_ayoḥ madhūkacchavi_āsu

Adverb -madhūkacchavi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria