Declension table of ?madhūdyāna

Deva

NeuterSingularDualPlural
Nominativemadhūdyānam madhūdyāne madhūdyānāni
Vocativemadhūdyāna madhūdyāne madhūdyānāni
Accusativemadhūdyānam madhūdyāne madhūdyānāni
Instrumentalmadhūdyānena madhūdyānābhyām madhūdyānaiḥ
Dativemadhūdyānāya madhūdyānābhyām madhūdyānebhyaḥ
Ablativemadhūdyānāt madhūdyānābhyām madhūdyānebhyaḥ
Genitivemadhūdyānasya madhūdyānayoḥ madhūdyānānām
Locativemadhūdyāne madhūdyānayoḥ madhūdyāneṣu

Compound madhūdyāna -

Adverb -madhūdyānam -madhūdyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria