Declension table of ?madhūdaka

Deva

NeuterSingularDualPlural
Nominativemadhūdakam madhūdake madhūdakāni
Vocativemadhūdaka madhūdake madhūdakāni
Accusativemadhūdakam madhūdake madhūdakāni
Instrumentalmadhūdakena madhūdakābhyām madhūdakaiḥ
Dativemadhūdakāya madhūdakābhyām madhūdakebhyaḥ
Ablativemadhūdakāt madhūdakābhyām madhūdakebhyaḥ
Genitivemadhūdakasya madhūdakayoḥ madhūdakānām
Locativemadhūdake madhūdakayoḥ madhūdakeṣu

Compound madhūdaka -

Adverb -madhūdakam -madhūdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria