Declension table of ?madhusaṅkāśa

Deva

MasculineSingularDualPlural
Nominativemadhusaṅkāśaḥ madhusaṅkāśau madhusaṅkāśāḥ
Vocativemadhusaṅkāśa madhusaṅkāśau madhusaṅkāśāḥ
Accusativemadhusaṅkāśam madhusaṅkāśau madhusaṅkāśān
Instrumentalmadhusaṅkāśena madhusaṅkāśābhyām madhusaṅkāśaiḥ madhusaṅkāśebhiḥ
Dativemadhusaṅkāśāya madhusaṅkāśābhyām madhusaṅkāśebhyaḥ
Ablativemadhusaṅkāśāt madhusaṅkāśābhyām madhusaṅkāśebhyaḥ
Genitivemadhusaṅkāśasya madhusaṅkāśayoḥ madhusaṅkāśānām
Locativemadhusaṅkāśe madhusaṅkāśayoḥ madhusaṅkāśeṣu

Compound madhusaṅkāśa -

Adverb -madhusaṅkāśam -madhusaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria