Declension table of ?madhusandṛśa

Deva

NeuterSingularDualPlural
Nominativemadhusandṛśam madhusandṛśe madhusandṛśāni
Vocativemadhusandṛśa madhusandṛśe madhusandṛśāni
Accusativemadhusandṛśam madhusandṛśe madhusandṛśāni
Instrumentalmadhusandṛśena madhusandṛśābhyām madhusandṛśaiḥ
Dativemadhusandṛśāya madhusandṛśābhyām madhusandṛśebhyaḥ
Ablativemadhusandṛśāt madhusandṛśābhyām madhusandṛśebhyaḥ
Genitivemadhusandṛśasya madhusandṛśayoḥ madhusandṛśānām
Locativemadhusandṛśe madhusandṛśayoḥ madhusandṛśeṣu

Compound madhusandṛśa -

Adverb -madhusandṛśam -madhusandṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria