Declension table of ?madhuropanyāsa

Deva

MasculineSingularDualPlural
Nominativemadhuropanyāsaḥ madhuropanyāsau madhuropanyāsāḥ
Vocativemadhuropanyāsa madhuropanyāsau madhuropanyāsāḥ
Accusativemadhuropanyāsam madhuropanyāsau madhuropanyāsān
Instrumentalmadhuropanyāsena madhuropanyāsābhyām madhuropanyāsaiḥ madhuropanyāsebhiḥ
Dativemadhuropanyāsāya madhuropanyāsābhyām madhuropanyāsebhyaḥ
Ablativemadhuropanyāsāt madhuropanyāsābhyām madhuropanyāsebhyaḥ
Genitivemadhuropanyāsasya madhuropanyāsayoḥ madhuropanyāsānām
Locativemadhuropanyāse madhuropanyāsayoḥ madhuropanyāseṣu

Compound madhuropanyāsa -

Adverb -madhuropanyāsam -madhuropanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria