Declension table of ?madhuriman

Deva

MasculineSingularDualPlural
Nominativemadhurimā madhurimāṇau madhurimāṇaḥ
Vocativemadhuriman madhurimāṇau madhurimāṇaḥ
Accusativemadhurimāṇam madhurimāṇau madhurimṇaḥ
Instrumentalmadhurimṇā madhurimabhyām madhurimabhiḥ
Dativemadhurimṇe madhurimabhyām madhurimabhyaḥ
Ablativemadhurimṇaḥ madhurimabhyām madhurimabhyaḥ
Genitivemadhurimṇaḥ madhurimṇoḥ madhurimṇām
Locativemadhurimṇi madhurimaṇi madhurimṇoḥ madhurimasu

Compound madhurima -

Adverb -madhurimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria