Declension table of ?madhuraśuklamūtra

Deva

MasculineSingularDualPlural
Nominativemadhuraśuklamūtraḥ madhuraśuklamūtrau madhuraśuklamūtrāḥ
Vocativemadhuraśuklamūtra madhuraśuklamūtrau madhuraśuklamūtrāḥ
Accusativemadhuraśuklamūtram madhuraśuklamūtrau madhuraśuklamūtrān
Instrumentalmadhuraśuklamūtreṇa madhuraśuklamūtrābhyām madhuraśuklamūtraiḥ madhuraśuklamūtrebhiḥ
Dativemadhuraśuklamūtrāya madhuraśuklamūtrābhyām madhuraśuklamūtrebhyaḥ
Ablativemadhuraśuklamūtrāt madhuraśuklamūtrābhyām madhuraśuklamūtrebhyaḥ
Genitivemadhuraśuklamūtrasya madhuraśuklamūtrayoḥ madhuraśuklamūtrāṇām
Locativemadhuraśuklamūtre madhuraśuklamūtrayoḥ madhuraśuklamūtreṣu

Compound madhuraśuklamūtra -

Adverb -madhuraśuklamūtram -madhuraśuklamūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria