Declension table of ?madhuravācā

Deva

FeminineSingularDualPlural
Nominativemadhuravācā madhuravāce madhuravācāḥ
Vocativemadhuravāce madhuravāce madhuravācāḥ
Accusativemadhuravācām madhuravāce madhuravācāḥ
Instrumentalmadhuravācayā madhuravācābhyām madhuravācābhiḥ
Dativemadhuravācāyai madhuravācābhyām madhuravācābhyaḥ
Ablativemadhuravācāyāḥ madhuravācābhyām madhuravācābhyaḥ
Genitivemadhuravācāyāḥ madhuravācayoḥ madhuravācānām
Locativemadhuravācāyām madhuravācayoḥ madhuravācāsu

Adverb -madhuravācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria