Declension table of ?madhurarāvinī

Deva

FeminineSingularDualPlural
Nominativemadhurarāvinī madhurarāvinyau madhurarāvinyaḥ
Vocativemadhurarāvini madhurarāvinyau madhurarāvinyaḥ
Accusativemadhurarāvinīm madhurarāvinyau madhurarāvinīḥ
Instrumentalmadhurarāvinyā madhurarāvinībhyām madhurarāvinībhiḥ
Dativemadhurarāvinyai madhurarāvinībhyām madhurarāvinībhyaḥ
Ablativemadhurarāvinyāḥ madhurarāvinībhyām madhurarāvinībhyaḥ
Genitivemadhurarāvinyāḥ madhurarāvinyoḥ madhurarāvinīnām
Locativemadhurarāvinyām madhurarāvinyoḥ madhurarāvinīṣu

Compound madhurarāvini - madhurarāvinī -

Adverb -madhurarāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria