Declension table of ?madhuranisvanā

Deva

FeminineSingularDualPlural
Nominativemadhuranisvanā madhuranisvane madhuranisvanāḥ
Vocativemadhuranisvane madhuranisvane madhuranisvanāḥ
Accusativemadhuranisvanām madhuranisvane madhuranisvanāḥ
Instrumentalmadhuranisvanayā madhuranisvanābhyām madhuranisvanābhiḥ
Dativemadhuranisvanāyai madhuranisvanābhyām madhuranisvanābhyaḥ
Ablativemadhuranisvanāyāḥ madhuranisvanābhyām madhuranisvanābhyaḥ
Genitivemadhuranisvanāyāḥ madhuranisvanayoḥ madhuranisvanānām
Locativemadhuranisvanāyām madhuranisvanayoḥ madhuranisvanāsu

Adverb -madhuranisvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria