Declension table of ?madhuraka

Deva

NeuterSingularDualPlural
Nominativemadhurakam madhurake madhurakāṇi
Vocativemadhuraka madhurake madhurakāṇi
Accusativemadhurakam madhurake madhurakāṇi
Instrumentalmadhurakeṇa madhurakābhyām madhurakaiḥ
Dativemadhurakāya madhurakābhyām madhurakebhyaḥ
Ablativemadhurakāt madhurakābhyām madhurakebhyaḥ
Genitivemadhurakasya madhurakayoḥ madhurakāṇām
Locativemadhurake madhurakayoḥ madhurakeṣu

Compound madhuraka -

Adverb -madhurakam -madhurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria