Declension table of ?madhuracārumañjusvaratā

Deva

FeminineSingularDualPlural
Nominativemadhuracārumañjusvaratā madhuracārumañjusvarate madhuracārumañjusvaratāḥ
Vocativemadhuracārumañjusvarate madhuracārumañjusvarate madhuracārumañjusvaratāḥ
Accusativemadhuracārumañjusvaratām madhuracārumañjusvarate madhuracārumañjusvaratāḥ
Instrumentalmadhuracārumañjusvaratayā madhuracārumañjusvaratābhyām madhuracārumañjusvaratābhiḥ
Dativemadhuracārumañjusvaratāyai madhuracārumañjusvaratābhyām madhuracārumañjusvaratābhyaḥ
Ablativemadhuracārumañjusvaratāyāḥ madhuracārumañjusvaratābhyām madhuracārumañjusvaratābhyaḥ
Genitivemadhuracārumañjusvaratāyāḥ madhuracārumañjusvaratayoḥ madhuracārumañjusvaratānām
Locativemadhuracārumañjusvaratāyām madhuracārumañjusvaratayoḥ madhuracārumañjusvaratāsu

Adverb -madhuracārumañjusvaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria