Declension table of ?madhurāvaṭṭa

Deva

MasculineSingularDualPlural
Nominativemadhurāvaṭṭaḥ madhurāvaṭṭau madhurāvaṭṭāḥ
Vocativemadhurāvaṭṭa madhurāvaṭṭau madhurāvaṭṭāḥ
Accusativemadhurāvaṭṭam madhurāvaṭṭau madhurāvaṭṭān
Instrumentalmadhurāvaṭṭena madhurāvaṭṭābhyām madhurāvaṭṭaiḥ madhurāvaṭṭebhiḥ
Dativemadhurāvaṭṭāya madhurāvaṭṭābhyām madhurāvaṭṭebhyaḥ
Ablativemadhurāvaṭṭāt madhurāvaṭṭābhyām madhurāvaṭṭebhyaḥ
Genitivemadhurāvaṭṭasya madhurāvaṭṭayoḥ madhurāvaṭṭānām
Locativemadhurāvaṭṭe madhurāvaṭṭayoḥ madhurāvaṭṭeṣu

Compound madhurāvaṭṭa -

Adverb -madhurāvaṭṭam -madhurāvaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria