Declension table of ?madhurāsvādā

Deva

FeminineSingularDualPlural
Nominativemadhurāsvādā madhurāsvāde madhurāsvādāḥ
Vocativemadhurāsvāde madhurāsvāde madhurāsvādāḥ
Accusativemadhurāsvādām madhurāsvāde madhurāsvādāḥ
Instrumentalmadhurāsvādayā madhurāsvādābhyām madhurāsvādābhiḥ
Dativemadhurāsvādāyai madhurāsvādābhyām madhurāsvādābhyaḥ
Ablativemadhurāsvādāyāḥ madhurāsvādābhyām madhurāsvādābhyaḥ
Genitivemadhurāsvādāyāḥ madhurāsvādayoḥ madhurāsvādānām
Locativemadhurāsvādāyām madhurāsvādayoḥ madhurāsvādāsu

Adverb -madhurāsvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria