Declension table of ?madhurāmlalavaṇā

Deva

FeminineSingularDualPlural
Nominativemadhurāmlalavaṇā madhurāmlalavaṇe madhurāmlalavaṇāḥ
Vocativemadhurāmlalavaṇe madhurāmlalavaṇe madhurāmlalavaṇāḥ
Accusativemadhurāmlalavaṇām madhurāmlalavaṇe madhurāmlalavaṇāḥ
Instrumentalmadhurāmlalavaṇayā madhurāmlalavaṇābhyām madhurāmlalavaṇābhiḥ
Dativemadhurāmlalavaṇāyai madhurāmlalavaṇābhyām madhurāmlalavaṇābhyaḥ
Ablativemadhurāmlalavaṇāyāḥ madhurāmlalavaṇābhyām madhurāmlalavaṇābhyaḥ
Genitivemadhurāmlalavaṇāyāḥ madhurāmlalavaṇayoḥ madhurāmlalavaṇānām
Locativemadhurāmlalavaṇāyām madhurāmlalavaṇayoḥ madhurāmlalavaṇāsu

Adverb -madhurāmlalavaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria