Declension table of ?madhurāmlakāvya

Deva

NeuterSingularDualPlural
Nominativemadhurāmlakāvyam madhurāmlakāvye madhurāmlakāvyāni
Vocativemadhurāmlakāvya madhurāmlakāvye madhurāmlakāvyāni
Accusativemadhurāmlakāvyam madhurāmlakāvye madhurāmlakāvyāni
Instrumentalmadhurāmlakāvyena madhurāmlakāvyābhyām madhurāmlakāvyaiḥ
Dativemadhurāmlakāvyāya madhurāmlakāvyābhyām madhurāmlakāvyebhyaḥ
Ablativemadhurāmlakāvyāt madhurāmlakāvyābhyām madhurāmlakāvyebhyaḥ
Genitivemadhurāmlakāvyasya madhurāmlakāvyayoḥ madhurāmlakāvyānām
Locativemadhurāmlakāvye madhurāmlakāvyayoḥ madhurāmlakāvyeṣu

Compound madhurāmlakāvya -

Adverb -madhurāmlakāvyam -madhurāmlakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria