Declension table of ?madhurālāpanisargapaṇḍita

Deva

NeuterSingularDualPlural
Nominativemadhurālāpanisargapaṇḍitam madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāni
Vocativemadhurālāpanisargapaṇḍita madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāni
Accusativemadhurālāpanisargapaṇḍitam madhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitāni
Instrumentalmadhurālāpanisargapaṇḍitena madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitaiḥ
Dativemadhurālāpanisargapaṇḍitāya madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitebhyaḥ
Ablativemadhurālāpanisargapaṇḍitāt madhurālāpanisargapaṇḍitābhyām madhurālāpanisargapaṇḍitebhyaḥ
Genitivemadhurālāpanisargapaṇḍitasya madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍitānām
Locativemadhurālāpanisargapaṇḍite madhurālāpanisargapaṇḍitayoḥ madhurālāpanisargapaṇḍiteṣu

Compound madhurālāpanisargapaṇḍita -

Adverb -madhurālāpanisargapaṇḍitam -madhurālāpanisargapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria