Declension table of ?madhurākṣara

Deva

NeuterSingularDualPlural
Nominativemadhurākṣaram madhurākṣare madhurākṣarāṇi
Vocativemadhurākṣara madhurākṣare madhurākṣarāṇi
Accusativemadhurākṣaram madhurākṣare madhurākṣarāṇi
Instrumentalmadhurākṣareṇa madhurākṣarābhyām madhurākṣaraiḥ
Dativemadhurākṣarāya madhurākṣarābhyām madhurākṣarebhyaḥ
Ablativemadhurākṣarāt madhurākṣarābhyām madhurākṣarebhyaḥ
Genitivemadhurākṣarasya madhurākṣarayoḥ madhurākṣarāṇām
Locativemadhurākṣare madhurākṣarayoḥ madhurākṣareṣu

Compound madhurākṣara -

Adverb -madhurākṣaram -madhurākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria