Declension table of ?madhupū

Deva

NeuterSingularDualPlural
Nominativemadhupu madhupunī madhupūni
Vocativemadhupu madhupunī madhupūni
Accusativemadhupu madhupunī madhupūni
Instrumentalmadhupunā madhupubhyām madhupubhiḥ
Dativemadhupune madhupubhyām madhupubhyaḥ
Ablativemadhupunaḥ madhupubhyām madhupubhyaḥ
Genitivemadhupunaḥ madhupunoḥ madhupūnām
Locativemadhupuni madhupunoḥ madhupuṣu

Compound madhupu -

Adverb -madhupu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria