Declension table of ?madhupuṣpa

Deva

MasculineSingularDualPlural
Nominativemadhupuṣpaḥ madhupuṣpau madhupuṣpāḥ
Vocativemadhupuṣpa madhupuṣpau madhupuṣpāḥ
Accusativemadhupuṣpam madhupuṣpau madhupuṣpān
Instrumentalmadhupuṣpeṇa madhupuṣpābhyām madhupuṣpaiḥ madhupuṣpebhiḥ
Dativemadhupuṣpāya madhupuṣpābhyām madhupuṣpebhyaḥ
Ablativemadhupuṣpāt madhupuṣpābhyām madhupuṣpebhyaḥ
Genitivemadhupuṣpasya madhupuṣpayoḥ madhupuṣpāṇām
Locativemadhupuṣpe madhupuṣpayoḥ madhupuṣpeṣu

Compound madhupuṣpa -

Adverb -madhupuṣpam -madhupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria