Declension table of ?madhupratīka

Deva

NeuterSingularDualPlural
Nominativemadhupratīkam madhupratīke madhupratīkāni
Vocativemadhupratīka madhupratīke madhupratīkāni
Accusativemadhupratīkam madhupratīke madhupratīkāni
Instrumentalmadhupratīkena madhupratīkābhyām madhupratīkaiḥ
Dativemadhupratīkāya madhupratīkābhyām madhupratīkebhyaḥ
Ablativemadhupratīkāt madhupratīkābhyām madhupratīkebhyaḥ
Genitivemadhupratīkasya madhupratīkayoḥ madhupratīkānām
Locativemadhupratīke madhupratīkayoḥ madhupratīkeṣu

Compound madhupratīka -

Adverb -madhupratīkam -madhupratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria