Declension table of ?madhuprāśana

Deva

NeuterSingularDualPlural
Nominativemadhuprāśanam madhuprāśane madhuprāśanāni
Vocativemadhuprāśana madhuprāśane madhuprāśanāni
Accusativemadhuprāśanam madhuprāśane madhuprāśanāni
Instrumentalmadhuprāśanena madhuprāśanābhyām madhuprāśanaiḥ
Dativemadhuprāśanāya madhuprāśanābhyām madhuprāśanebhyaḥ
Ablativemadhuprāśanāt madhuprāśanābhyām madhuprāśanebhyaḥ
Genitivemadhuprāśanasya madhuprāśanayoḥ madhuprāśanānām
Locativemadhuprāśane madhuprāśanayoḥ madhuprāśaneṣu

Compound madhuprāśana -

Adverb -madhuprāśanam -madhuprāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria