Declension table of ?madhupluta

Deva

NeuterSingularDualPlural
Nominativemadhuplutam madhuplute madhuplutāni
Vocativemadhupluta madhuplute madhuplutāni
Accusativemadhuplutam madhuplute madhuplutāni
Instrumentalmadhuplutena madhuplutābhyām madhuplutaiḥ
Dativemadhuplutāya madhuplutābhyām madhuplutebhyaḥ
Ablativemadhuplutāt madhuplutābhyām madhuplutebhyaḥ
Genitivemadhuplutasya madhuplutayoḥ madhuplutānām
Locativemadhuplute madhuplutayoḥ madhupluteṣu

Compound madhupluta -

Adverb -madhuplutam -madhuplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria