Declension table of ?madhupiṅgākṣa

Deva

MasculineSingularDualPlural
Nominativemadhupiṅgākṣaḥ madhupiṅgākṣau madhupiṅgākṣāḥ
Vocativemadhupiṅgākṣa madhupiṅgākṣau madhupiṅgākṣāḥ
Accusativemadhupiṅgākṣam madhupiṅgākṣau madhupiṅgākṣān
Instrumentalmadhupiṅgākṣeṇa madhupiṅgākṣābhyām madhupiṅgākṣaiḥ madhupiṅgākṣebhiḥ
Dativemadhupiṅgākṣāya madhupiṅgākṣābhyām madhupiṅgākṣebhyaḥ
Ablativemadhupiṅgākṣāt madhupiṅgākṣābhyām madhupiṅgākṣebhyaḥ
Genitivemadhupiṅgākṣasya madhupiṅgākṣayoḥ madhupiṅgākṣāṇām
Locativemadhupiṅgākṣe madhupiṅgākṣayoḥ madhupiṅgākṣeṣu

Compound madhupiṅgākṣa -

Adverb -madhupiṅgākṣam -madhupiṅgākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria